2020-03-29

चैत्रः-01-05,वृषभः-कृत्तिका🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-16🌌🌞◢◣मधुः-01-10🪐🌞भानुः

  • Indian civil date: 1942-01-09, Islamic: 1441-08-04 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:01*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►15:16; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — प्रीतिः►18:13; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►13:13; बालवः►26:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (68.32° → 69.24°), मङ्गलः (70.04° → 70.33°), गुरुः (74.78° → 75.64°), शुक्रः (-45.92° → -45.88°), बुधः (27.21° → 26.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:24🌞️-18:27🌇
  • 🌛चन्द्रोदयः—09:28; चन्द्रास्तमयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:09; प्रातः-मु॰2—07:09-07:58; साङ्गवः-मु॰2—09:34-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—16:56-18:27; यमघण्टः—12:24-13:55; गुलिककालः—15:26-16:56

  • शूलम्—प्रतीची दिक् (►11:11); परिहारः–गुडम्

उत्सवाः

  • कपालीश्वर-ध्वजारोहणम्, कूर्म-कल्पादिः, मुत्तुस्वामि-दीक्षित-जयन्ती #२४६, लक्ष्मी-पञ्चमी, शालिहोत्र-व्रत-आरम्भः, हय-पूजा

हय-पूजा

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the birth of uchchaiśravā horse, offer puja to horses or even Lord Hayagriva.

उच्चैःश्रवाः पूजनीयः पञ्चम्यां चैत्रशुक्लके।
तत्रैव पूज्या गन्धर्वास्तुरगाणां तु बान्धवाः।
पत्रवानर्कपर्णश्च प्रत्युक्तश्च महायशाः॥
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी।
तथा शालिशिराः श्रीमान्प्रद्युम्नश्च महायशाः॥
नारदश्च कलिङ्गश्च गन्धर्वश्च हहाहुहूः।
सुबाहुस्तुम्बुरुश्चैव तथा चित्ररथः प्रभुः॥
चित्राङ्गदश्च विख्यातश्चित्रसेनश्च वीर्यवान्।
सिद्धपूर्वश्च बदरीपर्णाशश्च महायशाः॥
ब्रह्मचारी रतिगुणः सुपर्णोऽतिबलस्तथा।
विश्वावसुः सुरेन्द्रश्च गन्धर्वोऽतिपराक्रमः॥
इत्येते पूजनीयास्तु गन्धैरुच्चावचैस्तथा।
मोदकैर्लापिकाभिश्च परमानेन चाक्षतैः॥
दध्ना गुडेन पयसा शालिपिष्टेन भूरिशः।
धूपैर्माल्यैस्तथा दीपैर्द्विजानां स्वस्तिवाचनैः॥
एवं हि पूजिताः सम्यक् तुरगाणां तु बान्धवाः।
बलमायुः प्रयच्छन्ति सङ्ग्रामेष्वपराजयम्॥
आरोग्यपरमां पुष्टिं तथैव च विधेयताम्।
नरो वाऽप्यथवा नारी व्रतमेतत्समाचरेत्॥
चैत्रस्य शुक्लपञ्चम्यां शुचिः स्नाता उपोषिता।
प्रभाते पारणं कृत्वा देवविप्रान्प्रपूज्य च।
लभते साऽथवा सोऽपि स्वमनोरथजं फलम्॥
—मदनरत्ने पाद्मे पातालखण्डे (स्मृति-कौस्तुभे)

Details

  • References
    • Smriti Kaustubham p.92–93
  • Edit config file
  • Tags: LessCommonFestivals

कूर्म-कल्पादिः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). kūrma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

कपालीश्वर-ध्वजारोहणम्

Details

लक्ष्मी-पञ्चमी

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

शुक्लायामथ पञ्चम्यां चैत्रे मासि शुभानना।
श्रीर्विष्णुलोकान्मानुष्यं सम्प्राप्ता केशवाज्ञया॥
तस्मात् तां पूजयेत् तत्र यस्तं लक्ष्मीर्न मुञ्चति।
एषा श्रीपञ्चमी कार्या विष्णुलोकगतिप्रदा॥

Details

मुत्तुस्वामि-दीक्षित-जयन्ती #२४६

Observed on Kṛttikā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4875 (Kali era).

Details

शालिहोत्र-व्रत-आरम्भः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details