2020-04-02

चैत्रः-01-09,मिथुनम्-पुनर्वसुः🌛🌌◢◣मीनः-रेवती-12-20🌌🌞◢◣मधुः-01-14🪐🌞गुरुः

  • Indian civil date: 1942-01-13, Islamic: 1441-08-08 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:43*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►19:27; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — अतिगण्डः►15:19; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►15:18; कौलवः►26:43*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (78.22° → 79.09°), मङ्गलः (71.21° → 71.50°), शुक्रः (-45.72° → -45.65°), बुधः (26.11° → 25.75°), शनैश्चरः (72.01° → 72.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—12:57; चन्द्रास्तमयः—02:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:07; प्रातः-मु॰2—07:07-07:55; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:31; मध्यरात्रिः—23:11-01:33

  • राहुकालः—13:54-15:25; यमघण्टः—06:18-07:49; गुलिककालः—09:20-10:52

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्

उत्सवाः

  • कपालि-वृषभ-वाहनम्, कपाली चवुडल् विमाऩम्, काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००७, नादिरशाहेन देहल्यां लोकहत्या #२८१, महातारा-जयन्ती, वसन्तनवरात्र-समापनम्, श्रीरामनवमी

काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००७

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4115 (Kali era).
Preceptor Ānandaghana, known as Śaṅkarapaṇḍita (before initiation) was the son of Sudevabhaṭṭa living on the banks of river Tuṅgabhadrā and He held the preceptorship for thirty-six years. He left his physical coil on the Navami (ninth day) of the bright fortnight in the month of Caitra of the year Pramādi.

श्रीतुङ्गभद्रातटभूः सुदेवभट्टात्मजः शङ्करपण्डिताख्यः।
अभूद् अथानन्दघनश्चलाब्दैः (३६) प्रमादिचैत्राच्छनवम्यहेऽगात्॥८६॥
—पुण्यश्लोकमञ्जरी

Details

कपाली चवुडल् विमाऩम्

Details

कपालि-वृषभ-वाहनम्

Details

महातारा-जयन्ती

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Goddess Mahatara is 2nd of the Dasha Maha Vidyas.

Details

नादिरशाहेन देहल्यां लोकहत्या #२८१

Event occured on 1739-04-02 (gregorian). Julian date was converted to Gregorian in this reckoning. 9 AM: It was the morning of Holi. A massacre, horrific beyond any description, breaks out on the streets of Delhi (started by nAdir shAh). When it ended several hours later, tens of thousands of corpses lay on the streets. Estimates range from 30000-80000

Details

वसन्तनवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details

श्रीरामनवमी

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details