2020-04-03

चैत्रः-01-10,कर्कटः-पुष्यः🌛🌌◢◣मीनः-रेवती-12-21🌌🌞◢◣मधुः-01-15🪐🌞शुक्रः

  • Indian civil date: 1942-01-14, Islamic: 1441-08-09 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►24:58*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:39; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सुकर्म►13:07; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:56; गरः►24:58*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.75° → 25.37°), शुक्रः (-45.65° → -45.57°), मङ्गलः (71.50° → 71.79°), शनैश्चरः (72.94° → 73.86°), गुरुः (79.09° → 79.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—13:55; चन्द्रास्तमयः—02:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—10:51-12:22; यमघण्टः—15:25-16:56; गुलिककालः—07:49-09:20

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • कपाली पल्लक्कु विऴा, धर्मराज-दशमी, मुऩैयडुवार् नायऩार् (५०) गुरुपूजै

धर्मराज-दशमी

Observed on Śukla-Daśamī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

धर्मराजस्य दमनकेन पूजनमुक्तं निर्णयामृते देवीपुराणे—
धर्मराजं दशम्यां तु पूजयित्वा सुगन्धिभिः।
विगतारिर्निरातङ्क इह चान्ते परं पदम्॥

Details

कपाली पल्लक्कु विऴा

Details

मुऩैयडुवार् नायऩार् (५०) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details