2020-04-06

चैत्रः-01-13,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मीनः-रेवती-12-24🌌🌞◢◣मधुः-01-18🪐🌞सोमः

  • Indian civil date: 1942-01-17, Islamic: 1441-08-12 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:52; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►12:15; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — वृद्धिः►22:54; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलः►15:52; गरः►25:58*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (24.51° → 24.03°), शुक्रः (-45.37° → -45.26°), गुरुः (81.69° → 82.57°), शनैश्चरः (75.72° → 76.65°), मङ्गलः (72.37° → 72.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—16:53; चन्द्रास्तमयः—05:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:47; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:11-01:32

  • राहुकालः—07:47-09:19; यमघण्टः—10:50-12:22; गुलिककालः—13:53-15:25

  • शूलम्—प्राची दिक् (►09:31); परिहारः–दधि

उत्सवाः

  • थाने-ग्रहणम् #२८३, दमनक-चोरी-उत्सवः, मदन-त्रयोदशी, वेङ्कटाचले वसन्तोत्सवः

दमनक-चोरी-उत्सवः

Observed on Śukla-Trayodaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details

मदन-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

चैत्रशुक्लत्रयोदश्यां मदनं चम्पकात्मकम्।
कृत्वा सम्पूज्य यत्नेन वीजयेद्यजनेन तु।
ततः सन्धुक्षितः कामः पुत्रपौत्रसमृद्धिदः॥

Details

थाने-ग्रहणम् #२८३

Event occured on 1737-04-06 (gregorian). Julian date was converted to Gregorian in this reckoning. Thane captured from Portuguese. Peshwa Bajirao’s aim was to capture Sashthi Island by attacking the various forts guarding it. The first aim was to capture Thane. Having left Pune, one contingent of the Marathas reached Thane by the end of that month. chimAjI appa, on hearing this, directed his troops west to shaShThI island.

Details

वेङ्कटाचले वसन्तोत्सवः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details