2020-04-10

चैत्रः-01-18,तुला-विशाखा🌛🌌◢◣मीनः-रेवती-12-28🌌🌞◢◣मधुः-01-22🪐🌞शुक्रः

  • Indian civil date: 1942-01-21, Islamic: 1441-08-16 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:32; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — विशाखा►21:53; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सिद्धिः►26:19*; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►11:01; विष्टिः►21:32; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (85.20° → 86.08°), शनैश्चरः (79.44° → 80.37°), शुक्रः (-44.85° → -44.69°), मङ्गलः (73.52° → 73.81°), बुधः (22.45° → 21.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:21🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—07:53; चन्द्रोदयः—20:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—10:49-12:21; यमघण्टः—15:24-16:56; गुलिककालः—07:45-09:17

  • शूलम्—प्रतीची दिक् (►11:07); परिहारः–गुडम्