2020-04-11

चैत्रः-01-19,वृश्चिकः-अनूराधा🌛🌌◢◣मीनः-रेवती-12-29🌌🌞◢◣मधुः-01-23🪐🌞शनिः

  • Indian civil date: 1942-01-22, Islamic: 1441-08-17 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:01; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►20:10; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — व्यतीपातः►23:17; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►08:11; बालवः►19:01; कौलवः►30:03*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (73.81° → 74.09°), बुधः (21.87° → 21.25°), शनैश्चरः (80.37° → 81.30°), शुक्रः (-44.69° → -44.52°), गुरुः (86.08° → 86.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:20🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—08:48; चन्द्रोदयः—22:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—09:16-10:48; यमघण्टः—13:52-15:24; गुलिककालः—06:12-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • परलि-दुर्गो जितः स्वराज्येन #३४७, विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, व्यतीपात-श्राद्धम्

परलि-दुर्गो जितः स्वराज्येन #३४७

Event occured on 1673-04-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Parali too was taken from Adil shAhi-s.

Details

विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vikaṭa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details