2020-04-13

चैत्रः-01-21,धनुः-मूला🌛🌌◢◣मीनः-रेवती-12-31🌌🌞◢◣मधुः-01-25🪐🌞सोमः

  • Indian civil date: 1942-01-24, Islamic: 1441-08-19 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►16:18; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — मूला►19:01; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►20:07; अश्विनी►

  • 🌛+🌞योगः — परिघः►19:05; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►16:18; विष्टिः►28:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.34° → -44.14°), शनैश्चरः (82.24° → 83.17°), मङ्गलः (74.38° → 74.66°), गुरुः (87.84° → 88.73°), बुधः (20.62° → 19.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—10:41; चन्द्रोदयः—23:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—07:43-09:15; यमघण्टः—10:48-12:20; गुलिककालः—13:52-15:24

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • मेष-सङ्क्रमण-पुण्यकालः, शिवराजो मृतः #३४०

मेष-सङ्क्रमण-पुण्यकालः

  • 16:07→00:07

Meṣa-Saṅkramaṇa Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

शिवराजो मृतः #३४०

Event occured on 1680-04-13 (gregorian). Julian date was converted to Gregorian in this reckoning. Saturday. Chatrapati died at Raigad.

Contemporary muslim chroniclers like Muhammad Saqi Khan and Khafi Khan declared that he will go to hell. Even Cosme da Guarda, his admirer, declared that as a pagan he will go to hell.

Details