2020-04-16

चैत्रः-01-24,मकरः-श्रवणः🌛🌌◢◣मेषः-अश्विनी-01-03🌌🌞◢◣मधुः-01-28🪐🌞गुरुः

  • Indian civil date: 1942-01-27, Islamic: 1441-08-22 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►18:12; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►23:04; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — साध्यः►17:30; शुभः►
  • २|🌛-🌞|करणम् — गरः►18:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (90.51° → 91.40°), शुक्रः (-43.69° → -43.45°), मङ्गलः (75.23° → 75.51°), बुधः (18.55° → 17.80°), शनैश्चरः (85.05° → 85.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—13:23; चन्द्रोदयः—02:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—13:51-15:24; यमघण्टः—06:09-07:42; गुलिककालः—09:14-10:47

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • श्रवण-व्रतम्

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details