2020-04-17

चैत्रः-01-25,मकरः-श्रविष्ठा🌛🌌◢◣मेषः-अश्विनी-01-04🌌🌞◢◣मधुः-01-29🪐🌞शुक्रः

  • Indian civil date: 1942-01-28, Islamic: 1441-08-23 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►20:04; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:34*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शुभः►17:55; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►07:04; विष्टिः►20:04; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.80° → 17.03°), शुक्रः (-43.45° → -43.19°), गुरुः (91.40° → 92.30°), मङ्गलः (75.51° → 75.80°), शनैश्चरः (85.98° → 86.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—14:13; चन्द्रोदयः—02:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:09-01:28

  • राहुकालः—10:46-12:19; यमघण्टः—15:24-16:56; गुलिककालः—07:41-09:14

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्

उत्सवाः

  • ९८-प्राणकोट-हत्या #२२

९८-प्राणकोट-हत्या #२२

Event occured on 1998-04-17 (gregorian). 26 Hindus in the villages of Prankote and Dakikote were butchered (“no bullets fired”) by kAshmIri muslim terrorists belonging to Hizbul Mujahideen (‘Party of Holy Fighters’). The massacre forced migration of nearly 1,000 people to Reasi, Pouni Thanpal, Chasana and other towns of the district.

In April 2008, the alleged mastermind Abdul Haque alias Jahangir, was shot dead.

Details