2020-04-21

चैत्रः-01-29,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣मेषः-अश्विनी-01-08🌌🌞◢◣माधवः-02-02🪐🌞मङ्गलः

  • Indian civil date: 1942-02-01, Islamic: 1441-08-27 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►29:38*; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►10:21; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — वैधृतिः►21:23; विष्कम्भः►
  • २|🌛-🌞|करणम् — विष्टिः►16:25; शकुनिः►29:38*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (14.55° → 13.67°), शनैश्चरः (89.75° → 90.69°), गुरुः (95.00° → 95.90°), मङ्गलः (76.64° → 76.93°), शुक्रः (-42.31° → -41.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—17:17; चन्द्रोदयः—05:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—15:24-16:56; यमघण्टः—09:12-10:45; गुलिककालः—12:18-13:51

  • शूलम्—उदीची दिक् (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • कुमारसिंहो विहस्तः #१६२, कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्, गङ्गा-स्नानम्, पञ्च-पर्व-पूजा (चतुर्दशी), पिशाचमोचनम्, मासशिवरात्रिः, वैधृति-श्राद्धम्

गङ्गा-स्नानम्

Observed on Kṛṣṇa-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्

kṛṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharamaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

कुमारसिंहो विहस्तः #१६२

Event occured on 1858-04-21 (gregorian). On this day, Kunwar Singh, masterfully deceiving the british forces, crossed gangA into bihAr. He had spread word that there are no boats and that he would cross the river with elephants at a different spot, even as he gathered boats at a differnt point. Douglas' army caught up and began to shoot at their boat. One of the bullets shattered Singh’s left wrist. Singh felt that his hand had become useless and that there was the additional risk of infection due to the bullet-shot. He drew his sword and cut off his left hand near the elbow and offered it to the Ganges.

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिशाचमोचनम्

हेमाद्रौ वाराहे—
चैत्र-कृष्ण-चतुर्दश्यामङ्गारकदिनं यदि।
पिशाचत्वं पुनर्न स्याद्गङ्गायां स्नानभोजनात्॥

Details

  • References
    • Smriti Kaustubham p.108
  • Edit config file
  • Tags: RareDays Combinations

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details