2020-04-22

चैत्रः-01-30,मीनः-रेवती🌛🌌◢◣मेषः-अश्विनी-01-09🌌🌞◢◣माधवः-02-03🪐🌞बुधः

  • Indian civil date: 1942-02-02, Islamic: 1441-08-28 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►
  • 🌌🌛नक्षत्रम् — रेवती►13:16; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — विष्कम्भः►22:14; प्रीतिः►
  • २|🌛-🌞|करणम् — चतुष्पात्►18:48; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (13.67° → 12.76°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (76.93° → 77.21°), शुक्रः (-41.98° → -41.63°), शनैश्चरः (90.69° → 91.64°), गुरुः (95.90° → 96.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—18:03; चन्द्रोदयः—06:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—12:18-13:51; यमघण्टः—07:39-09:12; गुलिककालः—10:45-12:18

  • शूलम्—उदीची दिक् (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५५, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, भार्गव-राम-पूजा, राजशाहि-हत्या #५८, वह्नि-व्रतम्, सर्व-चैत्र-अमावास्या

भार्गव-राम-पूजा

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५५

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4267 (Kali era).
Śrīkaṇṭha, son of Śukadevaśharma on the banks of the river Kunḍī (Kunṭī) was a drāviḍa (a southerner), eloquent, wellversed in scriptures and courageous; having received the initiation into asceticism from the compassionate preceptor Bodhendra with the name Śrī Chandracūḍa, He held the responsibilities of preceptorship on earth by remaining in Kāṅci Maṭha. This preceptor surrounded by eminent scholarpoets Maṅka, Śrī Jayadeva, Kṛṣṇa, Suhala, carrying out digvijaya throughout the earth defeated in debate the exponent of Jainism Hemācārya, whose presence embellished the assembly of King Vidyālola Kumārapāla. This preceptor Śrī Chandracūḍa meditating on the mystic syllable that dispels grief/removes misery, adorning the seat (of preceptor) for sixty-eight years, became Videha by giving up the wondrous physical body on the New moon day in Caitra month of the year Pārthiva in the Kali era 4267. This renowned preceptor followed Śrī Jayadeva, Kṛṣṇamiśra, Suhala and others, adored by King Jayasimha and Kumārapāla, destroyed the arrogance of the Jaina exponent Hemācārya and attained the final beatitude at Aruṇācala.

श्रीकण्ठः शुकदेवशर्मतनयः कुण्डीनदीकूलभूर्वाग्मी वाङ्मयतत्त्वसङ्ग्रहपटुर्धृष्टो वटुर्द्राविडः।
बोधेन्द्रार्यकृपागृहीतनियमः श्रीचन्द्रचूडाख्यया तिष्ठन् काञ्चिमठे बभार स धुराम् आचार्यकीं भूतले॥९१॥
मङ्खश्रीजयदेवकृष्णसुहलप्रष्ठैर्महिष्ठैर्वृतो विद्वद्भिः परितः क्षितिं विरचयन् यात्रां विजैत्रां व्रती।
विद्यालोलकुमारपालनृपतेः संसत्समुत्तंसितं हेमाचार्यमपि व्यपाकृत गिरा वागष्टकव्याकृतम्॥९२॥
ध्यायंस्तारकम् आर्तिहारकम् असौ श्रीचन्द्रचूडाश्रमी
ज्वाला-भावविकार-दृग्-जलधिभिः (४२६७) काले कलौ कालिते।
आस्थायासनम् अष्टषष्टिशरदः श्रीपार्थिवे पार्थिवं
चैत्रे चित्रम् अपर्वपर्वणि जहद्देहं विदेहोऽभवत्॥९३॥
—पुण्यश्लोकमञ्जरी

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

राजशाहि-हत्या #५८

Event occured on 1962-04-22 (gregorian). Bangla muslim mobs attacked Hindus, motivated in part by Islamic Republic of Pakistan Army and government propaganda (including false stories about anti-muslim violence in India). An estimated 300 non-Muslims were killed in Rajshahi district alone. Around 11k Santhals and Rajbanshis migrated to India.

The intervention of the Indian Assistant High Commission at resulted in the troops being called and the massacre was stopped.

Details

सर्व-चैत्र-अमावास्या

वह्नि-व्रतम्

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details