2020-04-24

वैशाखः-02-01,मेषः-अपभरणी🌛🌌◢◣मेषः-अश्विनी-01-11🌌🌞◢◣माधवः-02-05🪐🌞शुक्रः

  • Indian civil date: 1942-02-04, Islamic: 1441-09-01 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:01; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►18:37; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — आयुष्मान्►23:29; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवः►10:01; बालवः►22:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.82° → 10.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (92.58° → 93.53°), गुरुः (97.72° → 98.63°), मङ्गलः (77.49° → 77.77°), शुक्रः (-41.25° → -40.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—06:43; चन्द्रास्तमयः—19:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—10:44-12:17; यमघण्टः—15:24-16:57; गुलिककालः—07:38-09:11

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्

उत्सवाः

  • आङ्ग्लैः कोडगुग्रहणम् #१८६, चन्द्र-दर्शनम्, चिऱुत्तॊण्ड नायऩार् (३५) गुरुपूजै, पराशर-महर्षि-जयन्ती, वैशाख-मास-आरम्भः

आङ्ग्लैः कोडगुग्रहणम् #१८६

Event occured on 1834-04-24 (gregorian). chikka-vIra-rAjendra (allegedly tyrranical) was deposed and exiled by the British; his kingdom was annexed into British India. He lived 14 years in exile; one of his daughters married jung bahAdur rANa, while another, gauramma (then aged 11 years), adopted to be taken care by Queen Victoria was converted to Christianity and married to some old colnel.

Details

चन्द्र-दर्शनम्

  • 18:30→19:16

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

चिऱुत्तॊण्ड नायऩार् (३५) गुरुपूजै

Observed on Apabharaṇī nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

पराशर-महर्षि-जयन्ती

Observed on Śukla-Prathamā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वैशाख-मास-आरम्भः

Observed on Śukla-Prathamā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). vaiśākha-māsaḥ begins today — special for various dānam’s such as buttermilk, pānakam etc. Brings unlimited puṇyam!

वैशाखे मासियोदद्यात्तक्रंतापविनाशनम्॥४१॥
विद्यावान्धनवान्भूमौ जायते नात्र संशयः॥
न तक्रसदृशं दानं घर्मकालेषु विद्यते॥४२॥
तस्मात्तक्रं प्रदातव्यमध्वश्रांतद्विजातये॥
जंबीरसुरसोपेतं लसल्लवणमिश्रितम्॥४३॥
यस्तक्रमरुचिघ्नंतुदत्त्वामोक्षमवाप्नुयात्॥
यो दद्याद्दधिखंडंतुवैशाखेघर्मशांतये॥४४॥
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूमिप॥
यो दद्यात्तंडुलान्दिव्यान्मधुसूदनवल्लभे॥४५॥
स लभेत्पूर्णमायुष्यं सर्वयज्ञफलं लभेत्॥
यो घृतं तेजसो रूपं गव्यं दद्याद्द्विजातये॥
सोऽश्वमेधफलं प्राप्य मोदते विष्णुमंदिरे॥४६॥
उर्वारुगुडसंमिश्रं वैशाखे मेषगे रवौ॥
सर्वपापविनिर्मुक्तः श्वेतद्वीपे वसेद्ध्रुवम्॥४७॥
यश्चेक्षुदंडं सायाह्ने दिवा तापोपशान्तये॥
ब्राह्मणायचयोदद्यात्तस्य पुण्यमनंतकम्॥४८॥
वैशाखे पानकं दत्त्वा सायाह्ने श्रमशान्तये॥
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात्॥४९॥
सफलं पानकं मेषमासे सायं द्विजातये॥
दद्यात्तेन पितॄणांतुसुधापानंनसंशयः।५०॥
वैशाखे पानकं चूतसुपक्वफलसंयुतम्॥
तस्य सर्वाणि पापानि विनाशं यांति निश्चितम्॥५१॥
—स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये

Details

  • References
    • Skanda Puranam
  • Edit config file
  • Tags: SpecialDays SpecialPeriodStart