2020-04-25

वैशाखः-02-02,वृषभः-कृत्तिका🌛🌌◢◣मेषः-अश्विनी-01-12🌌🌞◢◣माधवः-02-06🪐🌞शनिः

  • Indian civil date: 1942-02-05, Islamic: 1441-09-02 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►11:52; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►20:56; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सौभाग्यः►23:48; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►11:52; तैतिलः►24:40*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (10.86° → 9.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (77.77° → 78.05°), शुक्रः (-40.86° → -40.45°), शनैश्चरः (93.53° → 94.48°), गुरुः (98.63° → 99.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—07:26; चन्द्रास्तमयः—20:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:08-01:26

  • राहुकालः—09:11-10:44; यमघण्टः—13:50-15:24; गुलिककालः—06:05-07:38

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • अक्षय्य-तृतीया, कृतयुगादिः, कृत्तिका-व्रतम्, देवी-पर्व-२, परशुराम-जयन्ती, पार्थिव-कल्पादिः, श्यामा-शास्त्री-जयन्ती #२५९

अक्षय्य-तृतीया

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha). Daanam of Dadhyodanam, Vyanjanam, Chatram, Paduka, Udaka Kumbham, Mangos, Jackfruit; Lakshmi Narayana Pooja; Gauri Pooja;

कण्डूय पृष्ठतो गां तु स्नात्वा पिप्पल-तर्पणम्।
कृत्वा गॊविन्दमभ्यर्च्य न दुर्गतिमवाप्नुयात्॥
छत्रोपानत् प्रदानं वा गो-भू-काञ्चन-वाससी।
यद्यदिष्टतमं चान्यत्तद्देयम् अविशङ्कया॥
यस्यां स्नानं जपो होमः स्वाध्यायः पितृतर्पणम्।
दानं च क्रियते किञ्चित्तत्सर्वं स्यादिहाक्षयम्॥

Details

देवी-पर्व-२

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

कृतयुगादिः

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

पार्थिव-कल्पादिः

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). pārthiva-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

परशुराम-जयन्ती

Observed on Śukla-Tṛtīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ।
निशायाः प्रथमे यामे रामाख्यः समये हरिः॥
स्वोच्चगैः षड्ग्रहैर्युक्ते मिथुने राहुसंस्थिते।
रेणुकायास्तु यो गर्भादवतीर्णो हरिः स्वयम्॥

Details

श्यामा-शास्त्री-जयन्ती #२५९

Observed on Kṛttikā nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4863 (Kali era).

Details