2020-05-04

वैशाखः-02-11,कन्या-उत्तरफल्गुनी🌛🌌◢◣मेषः-अपभरणी-01-21🌌🌞◢◣माधवः-02-15🪐🌞सोमः

  • Indian civil date: 1942-02-14, Islamic: 1441-09-11 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:13; शुक्ल-द्वादशी►26:54*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►19:18; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्याघातः►08:33; हर्षणः►28:42*; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►06:13; बवः►16:35; बालवः►26:54*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.05° → -0.14°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (102.10° → 103.06°), शुक्रः (-36.24° → -35.58°), मङ्गलः (80.30° → 80.58°), गुरुः (106.95° → 107.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—15:36; चन्द्रास्तमयः—03:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:31-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:35-09:08; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • अग्निनक्षत्र-आरम्भः, गिरिजा-कल्याणम्, त्रिस्पर्शा-महाद्वादशी, परशुराम-द्वादशी, बुध-जयन्ती, मीऩाक्षी तिरुक्कल्याणम्, रुक्मिणी-द्वादशी, वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्), वैष्णव-मोहिनी-एकादशी, स्मार्त-मोहिनी-एकादशी (सन्न्यस्थ), हरिवासरः

अग्निनक्षत्र-आरम्भः

Details

बुध-जयन्ती

Observed on Śukla-Ekādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

गिरिजा-कल्याणम्

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

हरिवासरः

  • →11:25

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

मीऩाक्षी तिरुक्कल्याणम्

Observed on Uttaraphalgunī nakshatra of Meṣaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details

परशुराम-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

रुक्मिणी-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

स्मार्त-मोहिनी-एकादशी (सन्न्यस्थ)

त्रिस्पर्शा-महाद्वादशी

Dvadashi tithi, which starts after sunrise on a day and ends before sunrise on the next.

Details

वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्)

Details

वैष्णव-मोहिनी-एकादशी

The Shukla-paksha Ekadashi of vaiśākha month is known as mohinī-ekādaśī.

Details