2020-05-07

वैशाखः-02-15,तुला-स्वाती🌛🌌◢◣मेषः-अपभरणी-01-24🌌🌞◢◣माधवः-02-18🪐🌞गुरुः

  • Indian civil date: 1942-02-17, Islamic: 1441-09-14 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►16:15; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — स्वाती►11:06; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्यतीपातः►16:37; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►16:15; बालवः►26:35*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.54° → -3.74°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.18° → -33.42°), मङ्गलः (81.14° → 81.42°), गुरुः (109.77° → 110.72°), शनैश्चरः (104.98° → 105.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—18:38; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—06:00-07:34; गुलिककालः—09:08-10:42

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्

उत्सवाः

  • अन्नमाचार्य-जयन्ती, अर्धनारीश्वर-व्रतम्, काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०२, छिन्नमस्ता-जयन्ती, तिरुक्कुऱिप्पुत् तॊण्ड नायऩार् (१८) गुरुपूजै, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, वैशाख-पूर्णिमा-स्नानम्, व्यतीपात-श्राद्धम्, शरभ-जयन्ती, सम्पत्-गौरी-व्रतम्

अन्नमाचार्य-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

अर्धनारीश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

छिन्नमस्ता-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Chinnamasta is 6th of the Dasha Maha Vidyas.

Details

काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०२

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2620 (Kali era).
Adi Shankara founded Kamakoti Mutt, Kanchi in Siddharthi year with himself as first

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

सम्पत्-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुक्कुऱिप्पुत् तॊण्ड नायऩार् (१८) गुरुपूजै

Observed on Svātī nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वैशाख-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇodayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

बलं रूपं यशो धर्मं ज्ञानमायुः सुखं धृतिम्।
आरोग्यं परमाप्नोति सम्यक् स्नानेन मानवः॥

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

शरभ-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details