2020-05-08

वैशाखः-02-16,वृश्चिकः-विशाखा🌛🌌◢◣मेषः-अपभरणी-01-25🌌🌞◢◣माधवः-02-19🪐🌞शुक्रः

  • Indian civil date: 1942-02-18, Islamic: 1441-09-15 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►13:02; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — विशाखा►08:36; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वरीयान्►12:53; परिघः►
  • २|🌛-🌞|करणम् — कौलवः►13:02; तैतिलः►23:34; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.74° → -4.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-33.42° → -32.64°), गुरुः (110.72° → 111.66°), मङ्गलः (81.42° → 81.70°), शनैश्चरः (105.94° → 106.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—06:31; चन्द्रोदयः—19:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:42-12:16; यमघण्टः—15:24-16:58; गुलिककालः—07:33-09:07

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, स्थालीपाकः, होल्करैः पेशावर-ग्रहणम् #२६२

होल्करैः पेशावर-ग्रहणम् #२६२

Event occured on 1758-05-08 (gregorian). Tukoji Rao Holkar defeats the afghAn Durrani Empire at the Battle of Peshawar. He was left there by raghunAth rAv and malharrAv holkar.

Marathas remained in Punjab until Nov 1759.

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details