2020-05-17

वैशाखः-02-25,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृषभः-कृत्तिका-02-04🌌🌞◢◣माधवः-02-28🪐🌞भानुः

  • Indian civil date: 1942-02-27, Islamic: 1441-09-24 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►12:42; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►13:57; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — विष्कम्भः►27:29*; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►12:42; बवः►25:55*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (83.95° → 84.24°), गुरुः (119.34° → 120.32°), शनैश्चरः (114.65° → 115.62°), बुधः (-13.85° → -14.81°), शुक्रः (-24.99° → -23.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—14:28; चन्द्रोदयः—02:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—17:00-18:34; यमघण्टः—12:16-13:50; गुलिककालः—15:25-17:00

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्