2020-05-18

वैशाखः-02-26,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृषभः-कृत्तिका-02-05🌌🌞◢◣माधवः-02-29🪐🌞सोमः

  • Indian civil date: 1942-02-28, Islamic: 1441-09-25 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:09; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:56; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — प्रीतिः►28:26*; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►15:09; कौलवः►28:21*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (120.32° → 121.29°), मङ्गलः (84.24° → 84.52°), शनैश्चरः (115.62° → 116.59°), शुक्रः (-23.86° → -22.68°), बुधः (-14.81° → -15.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—15:13; चन्द्रोदयः—03:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:50-15:25

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • भद्रकाळी-जयन्ती, सर्व-अपरा-एकादशी, हरिवासरः

भद्रकाळी-जयन्ती

Observed on Kṛṣṇa-Ekādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

हरिवासरः

  • →21:45

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

सर्व-अपरा-एकादशी

The Krishna-paksha Ekadashi of vaiśākha month is known as aparā-ekādaśī.

Details