2020-05-19

वैशाखः-02-27,मीनः-रेवती🌛🌌◢◣वृषभः-कृत्तिका-02-06🌌🌞◢◣माधवः-02-30🪐🌞मङ्गलः

  • Indian civil date: 1942-02-29, Islamic: 1441-09-26 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:31; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रेवती►19:52; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — आयुष्मान्►29:17*; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►17:31; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (121.29° → 122.27°), शुक्रः (-22.68° → -21.47°), शनैश्चरः (116.59° → 117.57°), बुधः (-15.74° → -16.61°), मङ्गलः (84.52° → 84.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—15:59; चन्द्रोदयः—04:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—15:25-17:00; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:51

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • प्रतापसिंहो जातः #४८०

प्रतापसिंहो जातः #४८०

Event occured on 1540-05-19 (gregorian). Julian date was converted to Gregorian in this reckoning. jyeShTha s3 Maharana Pratap Jayanti

Details