2020-05-20

वैशाखः-02-28,मेषः-अश्विनी🌛🌌◢◣वृषभः-कृत्तिका-02-07🌌🌞◢◣माधवः-02-31🪐🌞बुधः

  • Indian civil date: 1942-02-30, Islamic: 1441-09-27 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►19:43; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►22:35; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►06:39; वणिजः►19:43; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (84.81° → 85.09°), शुक्रः (-21.47° → -20.22°), गुरुः (122.27° → 123.25°), बुधः (-16.61° → -17.44°), शनैश्चरः (117.57° → 118.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—16:46; चन्द्रोदयः—04:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—12:16-13:51; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, माधव-मासः/वसन्तऋतुः, मासशिवरात्रिः, वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #४९, षडशीति-पुण्यकालः

षडशीति-पुण्यकालः

  • 19:19→19:19

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

माधव-मासः/वसन्तऋतुः

  • →19:19

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रदोष-व्रतम्

  • 18:35→19:21

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #४९

Event occured on 1971-05-20 (gregorian). Pakistani army with local Islamists massacre Hindus in Bengal at Sendia, Galimpur, Chuknagar

Details