2020-05-25

ज्यैष्ठः-03-03,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृषभः-रोहिणी-02-12🌌🌞◢◣शुक्रः-03-05🪐🌞सोमः

  • Indian civil date: 1942-03-04, Islamic: 1441-10-02 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:18*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►06:08; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शूलः►29:01*; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►13:13; गरः►25:18*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (127.20° → 128.20°), शुक्रः (-14.84° → -13.41°), शनैश्चरः (122.47° → 123.45°), मङ्गलः (86.24° → 86.53°), बुधः (-20.26° → -20.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रोदयः—07:51; चन्द्रास्तमयः—21:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:51-15:26

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • रम्भा-तृतीया, रास-विहारी जातः #१३४, सोममृगशीर्ष-पुण्यकालः

रास-विहारी जातः #१३४

Event occured on 1886-05-25 (gregorian). Rash bihArI bose born. He was one of the key organisers of the Ghadar Mutiny, and later the Indian National Army (after escaping to Japan in 1915 when the mutiny failed). Rash Behari Bose handed over Indian National Army to Subhas Chandra Bose.

Details

रम्भा-तृतीया

Observed on Śukla-Tṛtīyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Rambha Vratam; perform Savitri pooja near Banana tree. Offer naivedyam of bananas prepared with ghee.

पुष्पमण्डपिका कार्या रम्भास्तम्भोपशोभिता।
तत्र सम्पूजयेद्देवीं शक्त्या स्वर्णादिनिर्मिताम्॥
वेदेषु सर्वशास्त्रेषु दिवि भूमौ रसातले।
श्रुतो दृष्टश्च बहुशो न शक्त्या रहितः शिवः।
त्वं शक्स्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती।
पतिं देहि सुतान्देहि गृहं देवि नमोऽस्तु ते॥
योषितः पुरुषो वाऽपि ख्यातं रम्भाव्रतं भुवि।
भार्यां पुत्रं गृहं भोगान् कुलवृद्धिमवाप्नुयुः॥

Details

  • References
    • Kielhorn (1897), Vaidikasri June 2017
  • Edit config file
  • Tags: SpecialVratam

सोममृगशीर्ष-पुण्यकालः

  • →06:08

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details