2020-05-27

ज्यैष्ठः-03-05,कर्कटः-पुनर्वसुः🌛🌌◢◣वृषभः-रोहिणी-02-14🌌🌞◢◣शुक्रः-03-07🪐🌞बुधः

  • Indian civil date: 1942-03-06, Islamic: 1441-10-04 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►24:32*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►07:26; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — वृद्धिः►26:16*; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►12:54; बालवः►24:32*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (86.82° → 87.11°), गुरुः (129.20° → 130.20°), शनैश्चरः (124.44° → 125.42°), शुक्रः (-11.95° → -10.47°), बुधः (-21.36° → -21.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रोदयः—09:42; चन्द्रास्तमयः—22:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—12:16-13:52; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची दिक् (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • नमिनन्दियडिगळ् नायऩार् (२६) गुरुपूजै, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-आरम्भः

नमिनन्दियडिगळ् नायऩार् (२६) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-आरम्भः

Details