2020-05-28

ज्यैष्ठः-03-06,कर्कटः-पुष्यः🌛🌌◢◣वृषभः-रोहिणी-02-15🌌🌞◢◣शुक्रः-03-08🪐🌞गुरुः

  • Indian civil date: 1942-03-07, Islamic: 1441-10-05 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►23:27; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:25; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — ध्रुवः►24:21*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►12:03; तैतिलः►23:27; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-10.47° → -8.96°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (130.20° → 131.20°), बुधः (-21.83° → -22.24°), मङ्गलः (87.11° → 87.40°), शनैश्चरः (125.42° → 126.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:17🌞️-18:38🌇
  • 🌛चन्द्रोदयः—10:38; चन्द्रास्तमयः—23:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:38-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—13:52-15:27; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्

उत्सवाः

  • अग्निनक्षत्र-समापनम्, आरण्य-गौरी-व्रतम्, काञ्ची ५० जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती २ आराधना #७२४, काञ्ची ६ जगद्गुरु श्री-शुद्धानन्देन्द्र सरस्वती आराधना #२१४४, गुरुपुष्य-पुण्यकालः, विन्ध्यावासिनी-देवी-पूजा, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सवः, षष्ठी-व्रतम्, सोमासिमार नायऩार् (३२) गुरुपूजै

आरण्य-गौरी-व्रतम्

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

अग्निनक्षत्र-समापनम्

Details

गुरुपुष्य-पुण्यकालः

  • →07:25

When Pushya nakshatra falls on a Thursday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

काञ्ची ५० जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती २ आराधना #७२४

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4398 (Kali era).
Then the preceptor Chandracūḍa, son of Aruṇagiri, by name Gaṅgeśa (before initiation), governing the preceptorship for fifty years, He, avowed to the rigid worship of Lord Śiva, attained siddhi on the night of Śuklapakṣaṣaṣṭhi of the month Jyeṣṭa in the year Durmukhi. These two preceptors—Śrī Mahādeva and Śrī Jāhnavītirthas performed innumerable yāgas and attained siddhi on the banks of river Garuḍa (Kaḍilam).

अरुणगिरितनूभूरार्यगङ्गेशनामा गुरुवरपदम् अञ्चन् किञ्च पञ्चाशदब्दान्।
अभजदथ स सिद्धिं दुर्मुखिज्येष्ठषष्ठीनिशि निशितशिवार्चानिष्ठितश्चन्द्रचूडः॥९७॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ६ जगद्गुरु श्री-शुद्धानन्देन्द्र सरस्वती आराधना #२१४४

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2978 (Kali era).
Śrī Viśvanātha, son of Vaidyabharva of Vedāraṇya, received initiation from sage Jñānānanda, became Śuddhānandamunīśvara was established in Kāñcī; having carried on the responsibilities of the preceptor for eighty-one years, he secured union on the sixth day of the bright fortnight in the year Nala.

वेदारण्यजवैद्यभर्वुतनयः श्रीविश्वनाथाभिधो ज्ञानानन्दमुनेरवाप्य नियमं काञ्चीपदे स्थापितः।
शुद्धानन्दमुनीश्वरः स शरदः सैकामशीतिं धुराम् आचार्यस्य वहन्नवाप च नलज्येष्ठाच्छषष्ठ्यां लयम्॥१३॥
—पुण्यश्लोकमञ्जरी

Details

सोमासिमार नायऩार् (३२) गुरुपूजै

Observed on Āśreṣā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

विन्ध्यावासिनी-देवी-पूजा

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सवः

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). According to historical evidences, dated 22nd March 1540 CE, the Temple was brought to worship by doing Jeernoddhaarana by Chinni Thirumalacharyulu, the grandson of great saint Sri Talapaka Annamacharyulu. In 1940 CE. an Archaka Swamulu by name Sundararaju from Tamilnadu came to Srinivasa Mangapuram. He shared his dream with villagers by saying that in his dream Lord Venkateswara Swamy appeared and asked him to bring the temple to Past Vaibhavam (glorious) by performing Deepa Naivedya Aaradhana and Lord disppeared. As per the Lord words, Archaka Swami Sundaraju performed first pooja on July 1940 which was coincided on Ashada Shudda Shasti Day with the help of village elders. To mark the auspicious day of revival of Nitya Pooja Kainkaryam, TTD has been conducting this festival as Sakshatkara Vaibhavotsavam on Ashada Shuddha Shasti Day in the Jyaishta month every year.

Details