2020-05-31

ज्यैष्ठः-03-09,सिंहः-उत्तरफल्गुनी🌛🌌◢◣वृषभः-रोहिणी-02-18🌌🌞◢◣शुक्रः-03-11🪐🌞भानुः

  • Indian civil date: 1942-03-10, Islamic: 1441-10-08 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►17:37; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►26:59*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — वज्रम्►16:27; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►06:50; कौलवः►17:37; तैतिलः►28:19*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-5.87° → -4.30°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.90° → -23.15°), गुरुः (133.21° → 134.23°), मङ्गलः (87.98° → 88.28°), शनैश्चरः (128.39° → 129.38°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—13:26; चन्द्रास्तमयः—01:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—17:03-18:39; यमघण्टः—12:17-13:52; गुलिककालः—15:28-17:03

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ६१ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ४ आराधना #२७५, देवी-पर्व-३, ब्रह्माणी-पूजा, महेश-नवमी, शुक्ल-देवी-पूजा

ब्रह्माणी-पूजा

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). brahmāṇī is one of the seven mātṛkās

Details

देवी-पर्व-३

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

काञ्ची ६१ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ४ आराधना #२७५

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4847 (Kali era).
Here (in this world) the best among preceptors by name Mahādevendra adorned the incomparable seat of preceptor for forty-two years; thus the great Yogi realised the Self and attained siddhi on the ninth day of bright fortnight in the month of Jyeṣṭha in the year Krodhana. Ātmabodha, who wrote a commentary Suṣamā on Śrī Sadāśivabrahmendra’s Gururatnamālika also belonged to this period (a contemporary of this preceptor). Only during this period, the Jagadguru Maṭha moved out of Kāñci. The place where this present preceptor attained siddhi was the wellknown Tiruvottiyur situated in the north of Madras (Śalivahana era 1664).

अद्वैतात्मप्रकाशेन्द्राद् बाल्य आश्रितसंयमः।
नारायण आदिपुरे लिल्येऽनशनतत्परः॥६॥
महादेवेन्द्राख्यो गुरुवर इहाचार्यपदवीं समाश्चत्वारिंशद् द्विशरदधिका बिभ्रद् अतुलाम्।
महायोगी साक्षात्कृतपरमहाः क्रोधनसमे तथा ज्येष्ठे शुक्ले नवमसुतिथौ सिद्धिम् अभजत्॥७॥
—पुण्यश्लोकमञ्जरी

Details

महेश-नवमी

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शुक्ल-देवी-पूजा

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details