2020-06-01

ज्यैष्ठः-03-10,कन्या-हस्तः🌛🌌◢◣वृषभः-रोहिणी-02-19🌌🌞◢◣शुक्रः-03-12🪐🌞सोमः

  • Indian civil date: 1942-03-11, Islamic: 1441-10-09 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►14:57; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►25:01*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — सिद्धिः►13:14; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►14:57; वणिजः►25:32*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.30° → -2.73°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (134.23° → 135.24°), बुधः (-23.15° → -23.34°), शनैश्चरः (129.38° → 130.37°), मङ्गलः (88.28° → 88.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—14:22; चन्द्रास्तमयः—02:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—07:31-09:06; यमघण्टः—10:42-12:17; गुलिककालः—13:53-15:28

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः, काञ्ची १ जगद्गुरु श्री-आदि-शङ्कर भगवत्पाद आराधना #२४९६, काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६४६, काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२३, दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी, व्यतीपात-श्राद्धम्

अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः

Rukmini Satyabhama sahita Krishna are taken out on the plava.

Details

दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Avataranam of Ganga Devi. Bathe in any river and offer arghyam — destroys 10 types of sins (daśaharā). Also known as Ganga Jayanti, Dashapaapa-hara-dashami, Wednesday/Hasta nakshatra makes it even more special (Valmiki Ramayana).

दशम्यां शुक्लपक्षे तु ज्येष्ठे मासे कुजे दिने।
गङ्गाऽवतीर्णा हस्तर्क्षे सर्वपापहरा स्मृता॥
यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं शुभोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥

Details

  • References
    • Nirnaya Sindu, Valmiki Ramayanam
  • Edit config file
  • Tags: OtherJayantis CommonFestivals

काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६४६

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3476 (Kali era).
The one who was born to a brahmin Śrīdeva Miśrā; soon after the birth uttered the Truth that ‘everything is Ātman’ due to the samskāras of the previous birth; the Buddhists and Jains unable to counter the doctrine threw him in the river Sindhu, who saved his life by placing him lovingly on the lotus petals. Being carried by her (river Sindhu) He (Sadāśivabāla) was given to a brahmin endowed with austerities saying “pleased by your austerities/penance today this boy/child is given”; then being asked/enquired by Bhūrivasu of Pushpapura and initiated by him—the saviour—father, He held high the school of nondualism. Preceptor Śrī Sadāśivabāla having served with reverence Śrī Ujjvala Śaṅkarācārya, got initiation, adhering to the principles of asceticism well carried out voyage in palanquin. Preceptor Sadāśiva, always intent on feeding one thousand brahmins, moved around everywhere imparted as per injunctions, for fifty times and governing the maṭha of the Universal Preceptor for eight years, then installing Surendra spent sometime, reached the tranquil state in Tamaraparni (He attained jivasamadhi in Triyambakeshwar.). Sadāśiva, the great among ascetics, the personification of Lord Śiva, the accomplished One, attained his final beatitude on the tenth day of the bright fortnight in the month of Jyeṣṭha of the year Bhava.

विप्राच्छ्रीदेवमिश्राद् अजनि जनित एवाप्तविद्याप्रकाशः
संस्कारैः प्राक्तनैर्यः समगिरत गिरं सर्वम् आत्मेति सत्यम्।
तन्नो मृष्यद्भिरर्हज्जिनयुगभिजनैः पातितः सिन्धुवेण्यां
त्रातः प्रेम्णैव सिन्ध्वाऽप्यविलयम् अमुया पद्मपत्रे निवेश्य॥३४॥
सूनुः सोऽयं तपोभिस्तव मुदितधिया दीयतेऽद्येति वाचा
सार्धं दत्तो द्विजाय स्थिरनियमयुजे यस्तयैवोह्यमानः।
पुष्टस्तेनाथ पुष्पाभिधपुरजनुषा भूरिवस्वाह्वयेन
त्रात्रा पित्रोपनीतः समयम् अयम् अधाद् अद्वयं निर्द्वयत्वे॥३५॥
आचार्यम् उज्ज्वलमहायतिशङ्करार्यम् आराध्य संयमम् अवाप्य तदाज्ञयैव।
श्रीमान् सदाशिवगुरुर्व्यधिताऽऽऽब्धि यात्रां सान्दोलिकं सुविहिताश्रमवर्णधर्मः॥३६॥
नित्यं ब्रह्मसहस्रपोषणपरः सर्वत्र भाष्यं गुरोः
सञ्चार्य द्विविवर्जितान् सनियमं वारांश्च पञ्चाशतः।
अध्यास्याष्ट जगद्गुरोरधिमठं वर्षान् समाधिस्थलीं
जीवन्नेव सदाशिवः समविशत् कृत्वा सुरेन्द्रं पदे॥३७॥
भवे भवाकृतिः सोऽच्छे ज्येष्ठे ज्येष्ठस्तपस्विनाम्।
दशम्याम् आप दशमीं सिद्धिं सिद्धः सदाशिवः॥३८॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची १ जगद्गुरु श्री-आदि-शङ्कर भगवत्पाद आराधना #२४९६

Observed on Śukla-Ekādaśī tithi of Vṛṣabhaḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2626 (Kali era).
Born as an aṁśa of Lord Maheśa (Śiva), the sweet or lucid instructor of the principles of non-dualism, the Sun in dispelling the dense darkness (the great delusion), the preceptor of the six cults, merged in Supreme in the thirty-second year of his life span, in the Kali era 2625 on the eleventh day of the bright fortnight in the month of Vṛṣabha of the year Raktākṣi. This venerable Śri Śaṅkarābhagavatpāda established the Advaita school everywhere after winning over the scholars (of rival schools) through commentarial works on Brahmasūtra etc. His native is Kerala; belonged to Nampūthiri group; father was Śivaguru, mother Āryāmbā, preceptor - Śri Govindabhagavatpāda, life span - 32 years; realisation - on the eleventh day of the bright fortnight of the month Vṛṣabha in the year Raktākṣi of Kali era - 2625 in Kāñci itself.

महेशांशाज्जातो मधुरम् उपदिष्टाद्वयनयो
महामोहध्वान्तप्रशमनरविः षण्मतगुरुः।
फले (३२) स्वस्मिन् स्वायुष्यपि शरचराब्देऽपि (२६२५) च कलेः
विलिल्ये रक्ताक्षिण्यधिवृषसितैकादशि परे॥४॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२३

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4599 (Kali era).
This preceptor Sadāśivendra, son of Nāganātha of Nāgāraṇya, having got initiation into asceticism from Śaṅkarānanda, with the title Pūrṇānanda, adored by/revered by the King of Nepal, sanctifying all on earth with grace, He stayed at the KāmaPīṭha in Kāṅci for eight-one years. The auspicious, revered, pure preceptor merged in the beatitude devoid of rebirth on the tenth day of the bright fortnight of Jyeṣṭha month in the year Piṅgala. This preceptor who went upto Nepal attained Siddhi in Kāṅci itself.

नागारण्यग-नागनाथतनुजः प्राप्ताश्रमः शङ्करानन्दादेष सदाशिवेन्द्रनियमी नेपालभूपाञ्चितः।
पूर्णानन्दपदेन यो भुवि पुनन् सर्वांश्च सानुग्रहं श्रीकाञ्च्यामधिकामपीठमवसत् सैकामशीतिं समाः॥१०५॥
पिङ्गले मङ्गलालोको ज्येष्ठे ज्येष्ठः शुचिः शुचौ।
दशम्यां दशमीम् आर्च्छद् दशां धाम्न्यपुनर्भवे॥१०६॥
—पुण्यश्लोकमञ्जरी

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details