2020-06-05

ज्यैष्ठः-03-15,वृश्चिकः-अनूराधा🌛🌌◢◣वृषभः-रोहिणी-02-23🌌🌞◢◣शुक्रः-03-16🪐🌞शुक्रः

  • Indian civil date: 1942-03-15, Islamic: 1441-10-13 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:42*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — अनूराधा►16:42; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — सिद्धः►20:10; साध्यः►
  • २|🌛-🌞|करणम् — विष्टिः►13:56; बवः►24:42*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.03° → 3.61°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (138.29° → 139.32°), शनैश्चरः (133.35° → 134.35°), बुधः (-23.55° → -23.50°), मङ्गलः (89.47° → 89.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—18:24; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:10-01:25

  • राहुकालः—10:42-12:18; यमघण्टः—15:29-17:04; गुलिककालः—07:31-09:07

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-समापनम्, ऎरुवक-पूर्णिमा, कबीरदास-जयन्ती, काञ्ची जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ जयन्ती #१२७, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(भौत्यः-[१४]), वट-पूर्णिमा/वट-सावित्री-व्रतम्, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (स्वर्ण-कवचम्), वेङ्कटाचले पूर्णिमा-गरुड-सेवा

अलर्मेल्मङ्गापुरे प्लवोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Padmavati Devi is taken out on the plava (last three days).

Details

ऎरुवक-पूर्णिमा

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Danam of Padma Puranam

Details

काञ्ची जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ जयन्ती #१२७

Observed on Anūrādhā nakshatra of Vṛṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4995 (Kali era).

Details

कबीरदास-जयन्ती

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मन्वादिः-(भौत्यः-[१४])

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (स्वर्ण-कवचम्)

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वट-पूर्णिमा/वट-सावित्री-व्रतम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of banyan tree; begets saumaṅgalyam and saubhāgyam.

Details