2020-06-11

ज्यैष्ठः-03-21,कुम्भः-श्रविष्ठा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-29🌌🌞◢◣शुक्रः-03-22🪐🌞गुरुः

  • Indian civil date: 1942-03-21, Islamic: 1441-10-19 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►21:11; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►16:33; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — वैधृतिः►10:13; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►08:33; वणिजः►21:11; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (139.34° → 140.35°), गुरुः (144.47° → 145.51°), मङ्गलः (91.28° → 91.59°), शुक्रः (11.29° → 12.76°), बुधः (-22.26° → -21.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रास्तमयः—10:48; चन्द्रोदयः—23:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:26

  • राहुकालः—13:55-15:30; यमघण्टः—05:56-07:32; गुलिककालः—09:08-10:43

  • शूलम्—दक्षिणा दिक् (►14:27); परिहारः–तैलम्

उत्सवाः

  • अहिल्या-बायि-जन्म #२९५

अहिल्या-बायि-जन्म #२९५

Event occured on 1725-06-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Ahilyabai was born on May 31 1725 to Patil Mankoji Shinde. She was a widow who became Malwa’s greatest queen. Defended our country & personally led armies into battle. Never plundered anyone. Developed Malwa into a prosperous kingdom. Rebuilt temples destroyed by “peaceful” people. Built Dharmashalas at Tirthas. Patronized arts.

Details