2020-06-13

ज्यैष्ठः-03-23,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-31🌌🌞◢◣शुक्रः-03-24🪐🌞शनिः

  • Indian civil date: 1942-03-23, Islamic: 1441-10-21 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►24:59*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►21:26; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — प्रीतिः►10:58; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►11:53; कौलवः►24:59*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (91.90° → 92.21°), शनैश्चरः (141.35° → 142.36°), शुक्रः (14.20° → 15.60°), गुरुः (146.55° → 147.60°), बुधः (-21.28° → -20.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रास्तमयः—12:22; चन्द्रोदयः—00:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:42-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—09:08-10:44; यमघण्टः—13:55-15:31; गुलिककालः—05:56-07:32

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • तिन्दुकाष्टमी, त्रिलोचनाष्टमी, पञ्च-पर्व-पूजा (अष्टमी), विनायकाष्टमी, शीतलाष्टमी

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

तिन्दुकाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Start of one year vratam of monthly shiva pooja as per chaturvaga chintamani.

Details

त्रिलोचनाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

विनायकाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शीतलाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details