2020-06-17

ज्यैष्ठः-03-26,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-03🌌🌞◢◣शुक्रः-03-28🪐🌞बुधः

  • Indian civil date: 1942-03-27, Islamic: 1441-10-25 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►07:50; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►06:02; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — अतिगण्डः►14:20; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►07:50; कौलवः►20:48; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (145.38° → 146.39°), मङ्गलः (93.16° → 93.48°), बुधः (-18.42° → -17.52°), गुरुः (150.74° → 151.79°), शुक्रः (19.61° → 20.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—15:29; चन्द्रोदयः—03:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:07; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—12:20-13:56; यमघण्टः—07:33-09:09; गुलिककालः—10:44-12:20

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • उन्मीलनी महाद्वादशी, कूर्म-जयन्ती, सर्व-योगिनी-एकादशी, हरिवासरः

हरिवासरः

  • →14:20

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कूर्म-जयन्ती

Observed on Kṛṣṇa-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha). Danam of Brahma puranam

Details

  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals

सर्व-योगिनी-एकादशी

The Krishna-paksha Ekadashi of jyaiṣṭha month is known as yoginī-ekādaśī.

Details

उन्मीलनी महाद्वादशी