2020-06-20

ज्यैष्ठः-03-29,वृषभः-रोहिणी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-06🌌🌞◢◣शुक्रः-03-31🪐🌞शनिः

  • Indian civil date: 1942-03-30, Islamic: 1441-10-28 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►11:52; अमावास्या►
  • 🌌🌛नक्षत्रम् — रोहिणी►12:00; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — शूलः►14:27; गण्डः►
  • २|🌛-🌞|करणम् — शकुनिः►11:52; चतुष्पात्►24:05*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.49° → -14.36°), शुक्रः (23.27° → 24.42°), शनैश्चरः (148.41° → 149.42°), मङ्गलः (94.13° → 94.46°), गुरुः (153.90° → 154.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—18:05; चन्द्रोदयः—05:44(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:28

  • राहुकालः—09:09-10:45; यमघण्टः—13:57-15:32; गुलिककालः—05:58-07:33

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • काश्मीरं डोग्रैर् गृहीतम् #२०१, चिदम्बरे रजत चन्द्रप्रभ वाहनम्, दक्षिणायन-पुण्यकालः, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, बन्दा-हत्या #३०४, शनिरोहिणी-पुण्यकालः, शुक्र-मासः/उत्तरायणम्, सर्व-ज्यैष्ठ-अमावास्या

बन्दा-हत्या #३०४

Event occured on 1716-06-20 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day, after three months of confinement, bandA bahAdur, the vaiShNava disciple of guru govindasiMha, was tortured and killed, after being captured and refusing to convert to Islam.

The execution was brutal. In the prior days, 100 sikh soldiers were brought out and killed daily. bandA was told to kill his four-year-old son, Ajai Singh, which he refused to do. So, Ajai Singh was murdered, his heart was cut out, and thrusted into Banda Bahdur’s mouth. Later, banda’s eyes were pulled out and his hands and feet chopped off. His flesh was torn with red hot pincers. Then he was beheaded. (Sources: Dispatches of John Surman and Edward Stephenson; and other witnesses)

Details

चिदम्बरे रजत चन्द्रप्रभ वाहनम्

Details

दक्षिणायन-पुण्यकालः

  • 15:13→03:13

Dakṣiṇāyana Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

काश्मीरं डोग्रैर् गृहीतम् #२०१

Event occured on 1819-06-20 (gregorian). On this day, Pandit Birbal Dhar entered with Sikh soldiers into Kashmir as a victor over afghAns. He had made a daring and costly escape (loosing wife, daughter in law) from Azam Khan’s court to raNajIt singh at lahore via gulAb singh in jammu.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्व-ज्यैष्ठ-अमावास्या

शनिरोहिणी-पुण्यकालः

  • →12:00

When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

शुक्र-मासः/उत्तरायणम्

  • →03:13