2020-06-24

आषाढः-04-03,कर्कटः-पुष्यः🌛🌌◢◣मिथुनम्-आर्द्रा-03-10🌌🌞◢◣शुचिः-04-04🪐🌞बुधः

  • Indian civil date: 1942-04-03, Islamic: 1441-11-03 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►10:14; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:08; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — व्याघातः►09:05; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:14; वणिजः►21:33; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.58° → -9.20°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (158.15° → 159.21°), शनैश्चरः (152.46° → 153.48°), शुक्रः (27.61° → 28.59°), मङ्गलः (95.45° → 95.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—08:33; चन्द्रास्तमयः—21:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:14-01:29

  • राहुकालः—12:22-13:57; यमघण्टः—07:34-09:10; गुलिककालः—10:46-12:22

  • शूलम्—उदीची दिक् (►12:47); परिहारः–क्षीरम्

उत्सवाः

  • चिदम्बरे रजत-गजवाहनम्

चिदम्बरे रजत-गजवाहनम्

Details