2020-06-27

आषाढः-04-07,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मिथुनम्-आर्द्रा-03-13🌌🌞◢◣शुचिः-04-07🪐🌞शनिः

  • Indian civil date: 1942-04-06, Islamic: 1441-11-06 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►26:53*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►10:09; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — व्यतीपातः►23:04; वरीयान्►
  • २|🌛-🌞|करणम् — गरः►16:00; वणिजः►26:53*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.30° → -4.79°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (30.44° → 31.31°), गुरुः (161.35° → 162.42°), शनैश्चरः (155.51° → 156.53°), मङ्गलः (96.48° → 96.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रोदयः—11:22; चन्द्रास्तमयः—23:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—09:11-10:47; यमघण्टः—13:58-15:34; गुलिककालः—05:59-07:35

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • अमरनीति नायऩार् (६) गुरुपूजै, चिदम्बरे रथोत्सवः, वैवस्वत-सप्तमी, व्यतीपात-श्राद्धम्

अमरनीति नायऩार् (६) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

चिदम्बरे रथोत्सवः

Details

वैवस्वत-सप्तमी

Observed on Śukla-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Mitra rupa Surya Pooja

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details