2020-07-13

आषाढः-04-23,मीनः-रेवती🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-29🌌🌞◢◣शुचिः-04-23🪐🌞सोमः

  • Indian civil date: 1942-04-22, Islamic: 1441-11-22 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:09; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — रेवती►11:11; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — सुकर्म►22:43; धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►18:09; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.58° → 16.43°), गुरुः (178.58° → 179.67°), मङ्गलः (102.40° → 102.80°), शुक्रः (40.49° → 40.88°), शनैश्चरः (171.87° → 172.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—12:34; चन्द्रोदयः—00:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—07:39-09:14; यमघण्टः—10:50-12:25; गुलिककालः—14:00-15:36

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

उत्सवाः

  • एयर्कोऩ् कलिक्काम नायऩार् (२८) गुरुपूजै

एयर्कोऩ् कलिक्काम नायऩार् (२८) गुरुपूजै

Observed on Revatī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details