2020-07-14

आषाढः-04-24,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-30🌌🌞◢◣शुचिः-04-24🪐🌞मङ्गलः

  • Indian civil date: 1942-04-23, Islamic: 1441-11-23 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►20:24; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►14:04; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — धृतिः►23:32; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►07:18; गरः►20:24; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (179.67° → -179.25°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (16.43° → 17.19°), मङ्गलः (102.80° → 103.21°), शुक्रः (40.88° → 41.26°), शनैश्चरः (172.89° → 173.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—13:21; चन्द्रोदयः—01:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—15:36-17:11; यमघण्टः—09:14-10:50; गुलिककालः—12:25-14:00

  • शूलम्—उदीची दिक् (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • आङ्ग्रॆ-कान्होजी-मृत्युः #२९१, भौमाश्विनी-पुण्यकालः

आङ्ग्रॆ-कान्होजी-मृत्युः #२९१

Event occured on 1729-07-14 (gregorian). Death of Maratha Navy Admiral Kanhoji Angre. During his undefeated reign, his navy controlled west coast, prevented entry of slave trade in India, fully succeeded in keeping British, Dutch, Portuguese at bay. 30 June 1729 (new style) is wrongly noted as the day in some books.

॥श्री॥ श्री शाहू-नृपती-प्रित्या तुकोजी-तनुजन्मना कान्होजी-सरखेलस्य मुद्रा जयति सर्वदा॥

Details

भौमाश्विनी-पुण्यकालः

  • →14:04

When Ashwini nakshatra falls on a Tuesday, it is a special puṇyakālaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details