2020-07-17

आषाढः-04-27,वृषभः-रोहिणी🌛🌌◢◣कर्कटः-पुनर्वसुः-04-02🌌🌞◢◣शुचिः-04-27🪐🌞शुक्रः

  • Indian civil date: 1942-04-26, Islamic: 1441-11-26 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:33*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:25; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वृद्धिः►23:54; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►12:14; तैतिलः►24:33*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-177.08° → -176.00°), शनैश्चरः (175.98° → 177.01°), शुक्रः (41.95° → 42.27°), मङ्गलः (104.04° → 104.47°), बुधः (18.44° → 18.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—15:54; चन्द्रोदयः—03:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—10:50-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:40-09:15

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, देवी-पर्व-४, पापनाशिनी-महाद्वादशी, सर्वनदी-रजस्वला, हरिवासरः

आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details

देवी-पर्व-४

Observed on Kṛṣṇa-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

हरिवासरः

  • →06:01

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

पापनाशिनी-महाद्वादशी

Dvadashi tithi, combined with Rohini nakshatra.

Details

सर्वनदी-रजस्वला

Observed on day 2 of Karkaṭaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Do not take bath in any river during these days.

Details