2020-07-22

श्रावणः-05-02,कर्कटः-आश्रेषा🌛🌌◢◣कर्कटः-पुष्यः-04-07🌌🌞◢◣नभः-05-01🪐🌞बुधः

  • Indian civil date: 1942-04-31, Islamic: 1441-12-01 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►19:22; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►19:13; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — सिद्धिः►14:51; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►08:26; कौलवः►19:22; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (19.97° → 20.01°), शुक्रः (43.36° → 43.59°), गुरुः (-171.67° → -170.59°), मङ्गलः (106.22° → 106.67°), शनैश्चरः (-178.88° → -177.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—07:21; चन्द्रास्तमयः—20:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—12:26-14:01; यमघण्टः—07:41-09:16; गुलिककालः—10:51-12:26

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, मनोरथ-द्वितीया, विष्णुपदी-पुण्यकालः, व्यतीपात-श्राद्धम्, शुचि-मासः/ग्रीष्मऋतुः, सत्यनारायण-जयन्ती

चन्द्र-दर्शनम्

  • 18:45→19:31

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

मनोरथ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). VasudevaPooja, ChandraArghya, Naktam

Details

सत्यनारायण-जयन्ती

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Satyanarayana Swami Jayanti is celebrated in Annavaram Satya Narayana Temple, Andhra Pradesh

Details

विष्णुपदी-पुण्यकालः

  • 07:42→20:30

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

शुचि-मासः/ग्रीष्मऋतुः

  • →14:06