2020-07-24

श्रावणः-05-04,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कर्कटः-पुष्यः-04-09🌌🌞◢◣नभः-05-03🪐🌞शुक्रः

  • Indian civil date: 1942-05-02, Islamic: 1441-12-03 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►14:34; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►16:00; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — वरीयान्►08:55; परिघः►29:47*; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►14:34; बवः►25:18*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.81° → 44.01°), गुरुः (-169.51° → -168.43°), मङ्गलः (107.13° → 107.59°), शनैश्चरः (-176.82° → -175.79°), बुधः (19.96° → 19.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—09:16; चन्द्रास्तमयः—21:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:35-17:10; गुलिककालः—07:41-09:16

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, तिरुवाडिप्पूरम्, दूर्वा-गणपति-व्रतम्

आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details

दूर्वा-गणपति-व्रतम्

Observed on Śukla-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Ganapati with dūrvā grass

Details

तिरुवाडिप्पूरम्

Observed on Pūrvaphalgunī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

श्रीविष्णुचित्त-कुलकल्पकनन्दवल्लीम्
श्रीरङ्गराज-हरि-चन्दन-योग-द्र्श्याम्।
साक्षात् क्षमां करुणया कमलामिवान्यां
गोदाम् अनन्यशरणः शरणं प्रपद्ये॥

Details