2020-07-25

श्रावणः-05-05,कन्या-उत्तरफल्गुनी🌛🌌◢◣कर्कटः-पुष्यः-04-10🌌🌞◢◣नभः-05-04🪐🌞शनिः

  • Indian civil date: 1942-05-03, Islamic: 1441-12-04 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:02; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:16; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शिवः►26:41*; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►12:02; कौलवः►22:46; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (107.59° → 108.06°), शुक्रः (44.01° → 44.20°), गुरुः (-168.43° → -167.35°), बुधः (19.82° → 19.60°), शनैश्चरः (-175.79° → -174.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:45🌇
  • 🌛चन्द्रोदयः—10:13; चन्द्रास्तमयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—09:16-10:51; यमघण्टः—14:00-15:35; गुलिककालः—06:07-07:42

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • कल्कि-जयन्ती, गरुड-पञ्चमी, नाग-पञ्चमी, षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

गरुड-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). * Day Garuda brought Amrutam for Nagas

  • Day Garuda and Takshaka fought and compromise was struck with Takshaka as garland in Garuda’s neck (peace treaty :)

Details

कल्कि-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Details

नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Naga Panchami; SarpaPooja (manasaDevi); Vishnu’s boon to AdiSesha that humans will worship on this day

अपसर्प सर्प भद्रं ते दूरं गच्छ महायशाः।
जनमेजयस्य यज्ञान्ते अस्तीकवचनं स्मरन्॥

Details