2020-07-26

श्रावणः-05-06,कन्या-हस्तः🌛🌌◢◣कर्कटः-पुष्यः-04-11🌌🌞◢◣नभः-05-05🪐🌞भानुः

  • Indian civil date: 1942-05-04, Islamic: 1441-12-05 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►09:32; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►12:35; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — सिद्धः►23:39; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►09:32; गरः►20:20; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-167.35° → -166.27°), बुधः (19.60° → 19.29°), शुक्रः (44.20° → 44.37°), मङ्गलः (108.06° → 108.53°), शनैश्चरः (-174.76° → -173.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—11:09; चन्द्रास्तमयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—17:10-18:44; यमघण्टः—12:26-14:00; गुलिककालः—15:35-17:10

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-पुण्यकालः, तैत्तिरीय-उपाकर्म हस्ते, शीतला-सप्तमी, सूपौदन-व्रतम्

आदित्यहस्त-पुण्यकालः

  • →12:35

When Hasta nakshatra falls on a Sunday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

सूपौदन-व्रतम्

Observed on Śukla-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shiva Puja

Details

तैत्तिरीय-उपाकर्म हस्ते

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु (आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

Details

शीतला-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details