2020-07-29

श्रावणः-05-10,वृश्चिकः-विशाखा🌛🌌◢◣कर्कटः-पुष्यः-04-14🌌🌞◢◣नभः-05-08🪐🌞बुधः

  • Indian civil date: 1942-05-07, Islamic: 1441-12-08 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►25:16*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:31; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शुक्लः►15:30; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►14:06; गरः►25:16*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (109.51° → 110.00°), गुरुः (-164.12° → -163.04°), शनैश्चरः (-171.67° → -170.65°), शुक्रः (44.69° → 44.82°), बुधः (18.44° → 17.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—14:03; चन्द्रास्तमयः—01:49(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:26-14:00; यमघण्टः—07:42-09:17; गुलिककालः—10:51-12:26

  • शूलम्—उदीची दिक् (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ५७ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती २ आराधना #४३५, बुधानुराधा-पुण्यकालः, वेद/दधि-व्रत-आरम्भः, सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #११८

बुधानुराधा-पुण्यकालः

  • 08:31→

When anūrādhā nakshatra falls on a Wednesday, it is a special puṇyakālaḥ for performing dānam. One can do dānaṃ of dadhyodanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

काञ्ची ५७ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती २ आराधना #४३५

Observed on Śukla-Daśamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4687 (Kali era).
Śivarāmakṛṣṇa, son of Parameśvara on the banks of river Pampā, devoted to Sadāśiva, having got initiation into asceticism from him, devoid of any attachment indeed, He remained at the abode of goddess Kāmākṣī. Devoted to the worship of Śrī Cakrarāja, adhered to the path of Śivarāja, adhered to the path of Śivayoga, adept in worshipping the goddess Kāmeśvarī, He, free from desires, held the preceptorship for fortyseven years. This senior preceptor, courageous, reached the space that is beyond the physical body, on the tenth day of the bright fortnight of the Śravaṇa month in the year Pārthiva of the Śaka era 1508 (Dūra Śaka). According to scholars, this preceptor was the master of Sadāśivabrahmendra and attained siddhi in Śvetāraṇyam.

पम्पासरस्तटभुवः परमेश्वरस्य पुत्रः सदाशिवरतः शिवरामकृष्णः।
तस्मादवाप्य नियमं नियमी निरस्तसङ्गोऽध्युवास सदनं खलु कामनेत्र्याः॥३॥
श्रीचक्रपूजनरतः शिवयोगलम्बी श्रीदेशिकेन्द्रवचसा श्रितकामपीठः।
आचार्यकं छवि(४७)समं विदधावकामः कामेश्वरी-मनु-पुरश्चरणैकदक्षः॥४॥
स पार्थिवे पार्थिवदेहदूरं नभो नभस्यच्छतमोऽच्छपक्षे।
अवापद् आपद्विधुरो दशम्यां दशम्यसौ दीनशके (१५०८) शकाब्दे॥५॥
—पुण्यश्लोकमञ्जरी

Details

सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #११८

Observed on Anūrādhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5004 (Kali era).
Jayanti Day of Sri Anantarama Dikshitar.

Details

  • References
    • Vaidikasri Nov 2009
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

वेद/दधि-व्रत-आरम्भः

Observed on Śukla-Daśamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shiva Puja with gandham

Details