2020-08-01

श्रावणः-05-13,धनुः-मूला🌛🌌◢◣कर्कटः-पुष्यः-04-17🌌🌞◢◣नभः-05-11🪐🌞शनिः

  • Indian civil date: 1942-05-10, Islamic: 1441-12-11 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►21:54; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मूला►06:46; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — वैधृतिः►09:19; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►10:16; तैतिलः►21:54; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.06° → 45.17°), मङ्गलः (111.01° → 111.53°), शनैश्चरः (-168.59° → -167.56°), गुरुः (-160.90° → -159.83°), बुधः (16.61° → 15.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:25🌞️-18:43🌇
  • 🌛चन्द्रोदयः—16:56; चन्द्रास्तमयः—04:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—14:00-15:34; गुलिककालः—06:08-07:43

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • अनङ्ग-त्रयोदशी, लोकमान्य-तिळको दिवं गतः #१००, वॆल्लूरु-दुर्ग-ग्रहणम् #३४२, शनि-प्रदोष-व्रतम्, २०००-आगस्ट-काश्मीर-हत्या #२०

अनङ्ग-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

२०००-आगस्ट-काश्मीर-हत्या #२०

Event occured on 2000-08-01 (gregorian). Total up to 105 or more killed and at least 62 injured (mostly hindu), in five separate coordinated terror attacks by Islamic terrorists on Aug 1, 2. The attacks included the pahalgAm base camp of amaranAtha shrine, migrant laborer camps, and Doda villages.

Details

लोकमान्य-तिळको दिवं गतः #१००

Event occured on 1920-08-01 (gregorian). LokamAnya Tilak died at age 64.

Details

वॆल्लूरु-दुर्ग-ग्रहणम् #३४२

Event occured on 1678-08-01 (gregorian). Julian date was converted to Gregorian in this reckoning. After 14 months of obstinate defence by the Siddi Abdulla Khan general of Adil Shah, Vellore fort fell after a contagion broke out there.

Details

शनि-प्रदोष-व्रतम्

  • 18:43→19:28

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details