2020-08-03

श्रावणः-05-15,मकरः-उत्तराषाढा🌛🌌◢◣कर्कटः-आश्रेषा-04-19🌌🌞◢◣नभः-05-13🪐🌞सोमः

  • Indian civil date: 1942-05-12, Islamic: 1441-12-13 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►21:28; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►07:16; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — प्रीतिः►06:34; आयुष्मान्►29:42*; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►09:25; बवः►21:28; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.06° → 14.20°), शुक्रः (45.26° → 45.35°), शनैश्चरः (-166.53° → -165.51°), मङ्गलः (112.05° → 112.58°), गुरुः (-158.76° → -157.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—18:37; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:25; गुलिककालः—13:59-15:34

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि

उत्सवाः

  • काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८४, गायत्री-जयन्ती, नारिकेल-पूर्णिमा, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, यजुर्वेद-उपाकर्म, रक्षाबन्धनम्, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वैखानस-महर्षि-जयन्ती, श्रवण-व्रतम्, श्रावण्युपवासः प्रायश्चित्तार्थः, संस्कृत-दिवसः, सर्प-बलि-प्रारम्भः, सोमश्रावणी-पुण्यकालः, हयग्रीव-जयन्ती

गायत्री-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

हयग्रीव-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Lord Hayagriva did upadesham of all four vedas to Brahma.

ओङ्कारोद्गीथरूपाय ऋग्यजुस्साममूर्तये।
नमोऽस्तुदेवदेवाय वाच्छितार्थप्रदायिने॥
अज्ञानतिमिरं छिन्धि ज्ञानं चऽऽशु प्रयच्छ मे।
देहि मे देव देवेश हयशीर्ष नमोऽस्तु ते॥

Details

काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८४

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3538 (Kali era).
Dumb boy, as He was named born of Khalvāṭavīra, the gem in the family of gaṇakas, got the ability to speak eloquently through the greatness of (the grace of) the Universal Preceptor, invested with sacred thread, and initiated into the entire scripture by his father and taking up asceticism, He remained in the seat of Universal preceptor. Preceptor Śaṅkarendra (Arbhakaśaṅkara), after installing Mātṛgupta, the ardent follower of theprecepts of varṇāśrama (enjoined for respective classes of people) attained Siddhi on the full moon day in the month of Śravaṇa of the Śaka year 359. (In the sanskrit and tamil explanations on Pages 22 & 23, Matrugupta appears to be a patron of Sankarendra along with Ramilla, Sri Harsha etc.).

जातः खल्वाटवीराद् गणककुलमणेः साधु विद्यावतीतो
मूको मूकार्भनामा भुवनगुरुपदाम्भोजरेणोर्महिम्ना।
व्यक्तप्रौढोक्तिराप्त्वोपनयनमखिलाम्नायजातं च ताताद्
गृह्णन् सन्न्यासम् आसीत् परम् अधिजगदाचार्यपीठं स धीरः॥४३॥
श्रीशङ्करेन्द्रः श्रितमातृगुप्तम् आधाय वर्णाश्रमधर्मपालम्।
सैकोनषष्टित्रिशते शकेऽब्दे सिद्धिं गतः श्रावणपूर्णिमायाम्॥४४॥
—पुण्यश्लोकमञ्जरी

Details

नारिकेल-पूर्णिमा

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Offer coconut to sea God Varuna

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

रक्षाबन्धनम्

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Rakshabandhanam

येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामभिबध्नामि रक्षे मा चल मा चल॥

Details

सोमश्रावणी-पुण्यकालः

  • 07:16→

When Shravana nakshatra falls on a Monday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

संस्कृत-दिवसः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). World Sanskrit Day is celebrated on this day.

Details

सर्प-बलि-प्रारम्भः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Offer bali to serpents on (from) this day, in the night after sthālīpāka.

Details

श्रावण्युपवासः प्रायश्चित्तार्थः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वैखानस-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

यजुर्वेद-उपाकर्म

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु (आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details