2020-08-11

श्रावणः-05-22,मेषः-अपभरणी🌛🌌◢◣कर्कटः-आश्रेषा-04-27🌌🌞◢◣नभः-05-21🪐🌞मङ्गलः

  • Indian civil date: 1942-05-20, Islamic: 1441-12-21 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:07; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►24:54*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — गण्डः►08:34; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►09:07; बालवः►22:14; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (7.13° → 6.04°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (116.54° → 117.14°), गुरुः (-150.26° → -149.20°), शनैश्चरः (-158.32° → -157.30°), शुक्रः (45.68° → 45.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रास्तमयः—12:02; चन्द्रोदयः—23:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—15:31-17:05; यमघण्टः—09:17-10:51; गुलिककालः—12:24-13:58

  • शूलम्—उदीची दिक् (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची २१ जगद्गुरु श्री-सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती आराधना #१५७४, पञ्च-पर्व-पूजा (अष्टमी), मन्वादिः-(दक्षः-[९]), महाकाली-जयन्ती, श्रीकृष्णजन्माष्टमी

काञ्ची २१ जगद्गुरु श्री-सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती आराधना #१५७४

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3548 (Kali era).
Son of Śrī Acyutaśarmā of Koṅkaṇadeśa, having offered his services of preparing sandal paste for the worship of Śrī Chandramoulīśvara, He was offered kingship of Kashmir by King Harṣa for his poetical wisdom/merits. Having ruled Kashmir for a short period, He came back to his preceptor Arbhakaśaṅkara and got initiated into asceticism with the name Sārvabhauma Chandracūḍendra Sarasvatī. Preceptor Śrī Chandracūḍendra Sarasvatī leading for ten years a pious life on the banks of Ganges, establishing on his throne revered Madhura the incarnation of Dhanvantari and adorning him with the title Paripūrṇabodha reached/attained his Lord’s immortal abode on the night of Kṛṣṇajanmāṣṭamī in the year Vijaya.

अर्चाचन्दनपेषणाद् भगवतः श्रीशङ्करेन्द्रार्चित-
स्यारूढः पदवीं कवेरनुसृतेर्हर्षस्य भूत्वा नृपः।
काश्मीरेषु विरज्य विक्रम-मृतौ गृह्णन् गुरोः प्राक्तनात्
सन्न्यासं स हि कोङ्कणाच्युतसुतः श्रीचन्द्रचूडोऽभवत्॥४५॥
अब्दान् देवनदीतटे दश नयन् आचार्यभूतो भुवो
धन्वन्तर्यवतारम् आर्यमधुरं निक्षिप्य पीठे निजे।
दत्त्वाऽस्मै परिपूर्णबोधबिरुदं भेजे व्यये चाव्ययं
धाम स्वं जननाष्टमीनिशि हरेः श्रीचन्द्रचूडाश्रमी॥४६॥
—पुण्यश्लोकमञ्जरी

Details

महाकाली-जयन्ती

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Niśīthaḥ/paraviddha). Goddess Mahakali is 1st of the Dasha Maha Vidyas.

Details

मन्वादिः-(दक्षः-[९])

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

श्रीकृष्णजन्माष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Niśīthaḥ/paraviddha).

Details