2020-08-18

श्रावणः-05-29,कर्कटः-आश्रेषा🌛🌌◢◣सिंहः-मघा-05-02🌌🌞◢◣नभः-05-28🪐🌞मङ्गलः

  • Indian civil date: 1942-05-27, Islamic: 1441-12-28 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►10:40; अमावास्या►
  • 🌌🌛नक्षत्रम् — आश्रेषा►28:06*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — वरीयान्►24:30*; परिघः►
  • २|🌛-🌞|करणम् — शकुनिः►10:40; चतुष्पात्►21:29; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.42° → -1.45°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-151.15° → -150.13°), शुक्रः (45.63° → 45.60°), मङ्गलः (120.95° → 121.63°), गुरुः (-142.92° → -141.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—18:07; चन्द्रोदयः—06:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:33

  • राहुकालः—15:29-17:02; यमघण्टः—09:17-10:50; गुलिककालः—12:23-13:56

  • शूलम्—उदीची दिक् (►11:08); परिहारः–क्षीरम्

उत्सवाः

  • अघोर-चतुर्दशी, कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 5म् नाळ्, दर्भ-सङ्ग्रहः, देवी-पर्व-५, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, सर्व-श्रावण-अमावास्या (अलभ्यम्–पुष्कला)

अघोर-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

दर्भ-सङ्ग्रहः

Observed on Amāvāsyā tithi of Siṃhaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details

देवी-पर्व-५

Observed on Amāvāsyā tithi of Śrāvaṇaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्

kṛṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharamaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्व-श्रावण-अमावास्या (अलभ्यम्–पुष्कला)

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 5म् नाळ्

Details