2020-08-22

भाद्रपदः-06-04,कन्या-हस्तः🌛🌌◢◣सिंहः-मघा-05-06🌌🌞◢◣नभः-05-32🪐🌞शनिः

  • Indian civil date: 1942-05-31, Islamic: 1442-01-03 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►19:57; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►19:09; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — साध्यः►10:17; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►09:29; विष्टिः►19:57; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.44° → -5.39°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-147.07° → -146.05°), शुक्रः (45.47° → 45.42°), मङ्गलः (123.72° → 124.44°), गुरुः (-138.77° → -137.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:33🌇
  • 🌛चन्द्रोदयः—09:01; चन्द्रास्तमयः—21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:27-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—09:17-10:49; यमघण्टः—13:55-15:27; गुलिककालः—06:11-07:44

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्, नभो-मासः, मस्स-रङ्घर-वधः #२८०, श्रीविनायक-चतुर्थी, षडशीति-पुण्यकालः, सामवेद-उपाकर्म

षडशीति-पुण्यकालः

  • 21:14→21:14

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

मस्स-रङ्घर-वधः #२८०

Event occured on 1740-08-22 (gregorian). Julian date was converted to Gregorian in this reckoning. To prevent the Sikhs accessing the holy shrine [Darbar Sahib], or the “Golden Temple”, at Amritsar a strong Mughal military officer, Massa Ranghar, was stationed. He started carousing with dancing girls and consuming meat and alcohol there. Mehtab Singh and Sukkha Singh set off from rAjasthAn, disguised themselves as revenue officials, entered Harmandir Sahib, cut off Ranghar’s head and escaped before the Mughal soldiers could realise what had happened.

Details

नभो-मासः

  • →21:14

सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्

Details

श्रीविनायक-चतुर्थी

Observed on Śukla-Caturthī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details