2020-08-26

भाद्रपदः-06-08,वृश्चिकः-अनूराधा🌛🌌◢◣सिंहः-मघा-05-10🌌🌞◢◣नभस्यः-06-04🪐🌞बुधः

  • Indian civil date: 1942-06-04, Islamic: 1442-01-07 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►10:39; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►13:02; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — वैधृतिः►19:28; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►10:39; बालवः►21:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.12° → -8.99°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.23° → 45.16°), मङ्गलः (126.67° → 127.44°), गुरुः (-134.67° → -133.65°), शनैश्चरः (-143.00° → -141.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:30🌇
  • 🌛चन्द्रोदयः—12:57; चन्द्रास्तमयः—00:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:26-16:58; सायाह्नः—18:30-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:52-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—12:21-13:53; यमघण्टः—07:44-09:16; गुलिककालः—10:48-12:21

  • शूलम्—उदीची दिक् (►12:45); परिहारः–क्षीरम्

उत्सवाः

  • कुलच्चिरै नायऩार् (२१) गुरुपूजै, दधीचि-महर्षि-जयन्ति, बुधानुराधा-पुण्यकालः, बुधाष्टमी, राधाष्टमी, वैधृति-श्राद्धम्

बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

बुधानुराधा-पुण्यकालः

  • →13:02

When anūrādhā nakshatra falls on a Wednesday, it is a special puṇyakālaḥ for performing dānam. One can do dānaṃ of dadhyodanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

दधीचि-महर्षि-जयन्ति

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कुलच्चिरै नायऩार् (२१) गुरुपूजै

Observed on Anūrādhā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

राधाष्टमी

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details