2020-08-29

भाद्रपदः-06-11,धनुः-पूर्वाषाढा🌛🌌◢◣सिंहः-मघा-05-13🌌🌞◢◣नभस्यः-06-07🪐🌞शनिः

  • Indian civil date: 1942-06-07, Islamic: 1442-01-10 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►08:17; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►13:00; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — आयुष्मान्►14:46; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►08:17; बवः►20:16; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.65° → -11.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-131.62° → -130.60°), मङ्गलः (129.01° → 129.82°), शुक्रः (45.00° → 44.91°), शनैश्चरः (-139.96° → -138.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—15:44; चन्द्रास्तमयः—03:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—09:16-10:48; यमघण्टः—13:52-15:24; गुलिककालः—06:11-07:44

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • कटदानोत्सवः, बाजी-रावो जातः #३२०, वामन-जयन्ती, सर्व-परिवर्तिनी-एकादशी, हरिवासरः

बाजी-रावो जातः #३२०

Event occured on 1700-08-29 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjI rAv born

Details

हरिवासरः

  • →14:16

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कटदानोत्सवः

Observed on Śukla-Ekādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). As per Smruti-Kaustubham, one must perform daanam of mat (kaṭam) to a dharmic Vipra.

Details

सर्व-परिवर्तिनी-एकादशी

The Shukla-paksha Ekadashi of bhādrapada month is known as parivartinī-ekādaśī. Sideways turn inside sleep of Lord Vishnu midway after Shayana Ekadashi.

वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव।
पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव॥

Details

वामन-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Wednesday Shravana ; Vamana Jayanti; Shravana Dvadashi; Vijaya Dvadashi; Shakra Dvadashi

Details