2020-08-31

भाद्रपदः-06-13,मकरः-श्रवणः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-15🌌🌞◢◣नभस्यः-06-09🪐🌞सोमः

  • Indian civil date: 1942-06-09, Islamic: 1442-01-12 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►08:49; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►15:01; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — शोभनः►13:17; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►08:49; गरः►21:11; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.23° → -12.98°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (130.64° → 131.48°), गुरुः (-129.59° → -128.59°), शुक्रः (44.82° → 44.72°), शनैश्चरः (-137.93° → -136.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:27🌇
  • 🌛चन्द्रोदयः—17:18; चन्द्रास्तमयः—05:13(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—07:43-09:15; यमघण्टः—10:47-12:19; गुलिककालः—13:51-15:23

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • ओणम्, गो-त्रिरात्रि-व्रतम्, दूर्व-त्रि-व्रतम्, नटराजर् महाभिषेकम्, श्रवण-व्रतम्, सोमश्रावणी-पुण्यकालः

ओणम्

Observed on Śravaṇaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

दूर्व-त्रि-व्रतम्

Observed on Śukla-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

गो-त्रिरात्रि-व्रतम्

Observed on Śukla-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Agastya arghya danam

Details

नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Siṃhaḥ (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

सोमश्रावणी-पुण्यकालः

  • →15:01

When Shravana nakshatra falls on a Monday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details