2020-09-04

भाद्रपदः-06-17,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-19🌌🌞◢◣नभस्यः-06-13🪐🌞शुक्रः

  • Indian civil date: 1942-06-13, Islamic: 1442-01-16 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►14:24; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:25; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — शूलः►13:47; गण्डः►
  • २|🌛-🌞|करणम् — गरः►14:24; वणिजः►27:29*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.42° → 44.31°), गुरुः (-125.58° → -124.59°), बुधः (-15.12° → -15.79°), शनैश्चरः (-133.89° → -132.89°), मङ्गलः (134.06° → 134.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—07:36; चन्द्रोदयः—19:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:50; अपराह्णः—15:21-16:53; सायाह्नः—18:24-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:07-01:29

  • राहुकालः—10:46-12:18; यमघण्टः—15:21-16:53; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्

उत्सवाः

  • काशी-विश्वेश्वर-मन्दिर-नाशः #३५१

काशी-विश्वेश्वर-मन्दिर-नाशः #३५१

Event occured on 1669-09-04 (gregorian). Aurangzeb was later informed that Kashi Vishweshwar was pulled down. Maasiri-‘ Alamgiri, 88.

Details