2020-09-13

भाद्रपदः-06-26,मिथुनम्-पुनर्वसुः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-28🌌🌞◢◣नभस्यः-06-22🪐🌞भानुः

  • Indian civil date: 1942-06-22, Islamic: 1442-01-25 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►27:16*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:31; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►08:32; उत्तरफल्गुनी►

  • 🌛+🌞योगः — वरीयान्►15:59; परिघः►
  • २|🌛-🌞|करणम् — बवः►15:52; बालवः►27:16*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.30° → 43.17°), मङ्गलः (142.62° → 143.65°), गुरुः (-116.71° → -115.74°), शनैश्चरः (-124.86° → -123.86°), बुधः (-20.43° → -20.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—15:03; चन्द्रोदयः—02:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:47; सायाह्नः—18:18-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:30; सायाह्नः-मु॰3—17:30-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:26

  • राहुकालः—16:47-18:18; यमघण्टः—12:15-13:46; गुलिककालः—15:17-16:47

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, रविपुष्ययोग-पुण्यकालः, सर्व-इन्दिरा-एकादशी, २००८ वर्षे देहल्यां विस्फोटाः #१२

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

२००८ वर्षे देहल्यां विस्फोटाः #१२

Event occured on 2008-09-13 (gregorian). Five synchronised bomb blasts that took place within a span of few minutes. Carried out by Indian Mujahideen.

Details

रविपुष्ययोग-पुण्यकालः

  • 16:31→

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details

सर्व-इन्दिरा-एकादशी

The Krishna-paksha Ekadashi of bhādrapada month is known as indirā-ekādaśī. Indrasena’s son did Ekadashi and as a result he was shifted from hell to heaven.

Details